Month: August 2022

  • पाञ्चरात्रागमे जितन्ते स्तोत्रस्य प्राधान्यता

    Dr.T.Pavan kumar, Sanskrit Leturer, Sri Chaitanya Junior Collage, Tirupati अपौरुषेयो हि वेदः नित्यभारतीश्रृतिरूपःसर्वेषां धर्माणां सर्वेषां शास्त्राणामाधाररूपश्च। असौ तावत् सर्वेषामास्तिकानां परमप्रमाणभूतः। सकलसंस्कृतागम-दर्शन-पुराण-इतिहासादि वाङ्मयस्य अनाद्यनन्तरूपः।

  • श्रीमद्रामायणे मुनीनां लोकानुग्रहः लोकहितैषित्वं परिशीलनम्

    Dr. SK. Nagamastanvali Guest Faculty Dept. of Puranetihasa National Sanskrit University Tirupati Cell: 9492606567 संस्कृतं नाम दैवीवाक् इतीयं भाषा प्रख्यातिं गता। भारतीयानां वैदिकानामपि सहस्राणां भाषाणामियं मातृस्थानीया विराजते। अस्याः वाङ्मयं समग्रेऽपि प्रपञ्चे प्रप्रथमाविर्भूतम्। अस्याः इदं वाङ्मयं वेदशास्त्र-इतिहास-पुराण-काव्यरूपेषु विलसत् प्राचीनतमं श्रेष्ठतममिति बहुभिर्बुधैः भारतीयैर्विदेशीयैश्च प्रस्तुतम्। अपरमिदं भारतीयार्थवाङ्मयं सर्वं संस्कृतवाङ्मयनाम्नैव व्यवह्रियते। इदं वाङ्मयं भारतीयानाम् अमूल्यः पैतृकनिधिरेव।

  • THE SUGGESTIONS FOR THE IMPROVEMENTS MADE IN THE NEW NATIONAL EDUCATION POLICY 2020 – A Moderate Study at a Glance

    Mani Karnika Faculty Yogi Vemana University Kadapa, Andhra Pradesh INDIA ABSTRACT The al round development and progress of a nation wholly depends on the type of education that it provides for her people. Every Country will have her own educational policy for its effective implementation among her youth who will be the future leaders to…