Close

Monthly Archives: September 2022

मनुस्मृति-श्रीमद्रामायण-महाभारतानां वर्णितमानवमूल्यानि।

Dr. Sk. Nagamastanvali Guest faculty Dept of puranetihasa National sanskrit university Tirupati Cell :9492606567 मूले भवं मूल्यमिति। मूलशब्दः “मूल रोहणे”1 इति धातोः निष्पन्नः। मनोः अपत्यानि मानवाः “तस्थापत्यम्”2 इति अण्प्रत्यये मानवः इति रूपं मानवस्य इमे धर्माः मानवीयाः इति विग्रहे “वृद्धाच्छः”3 इति छप्रत्ययः। प्रत्ययस्य ईयादेशे “मानवीय” इति रूपं भवति। मानवीयानि तानि मूल्यानि मानवीयमूल्यानि वेदोक्तानि एव पुराणेषु इतिहासेषु […]

No of Downloads : 72 No of Views : Download PDF View

ब्रह्मचर्याश्रमसामान्यविषयाः

Dr. Bandi Chaitanya Kumar Contract lecturer in Sankrit S.G.V Oriental College. Ph. No.  – 9676113384 ब्रह्मचर्याश्रमे उपनयनं तदाश्रमप्रवेशहेतुस्त्रैवर्णिकानां भेदकं च भवति। ब्राह्मणस्य उपनयनकालस्तु गर्भाष्टमे वर्षे भवति। सप्तमवर्षसमाप्तेरनन्तरमष्टमे वर्षे प्रथममासद्वयप्रयत्नः कालः उपनयनयोग्य इत्यर्थः। प्रायशस्सप्तमे वर्षे एव जननादारभ्य ब्राह्मणस्योपनयनकाल:। यो ब्रह्मवर्चसकामस्योपनयनकालमङ्गीकृतवान्।1 उपनयनकालावधिरपि तत्तद् वर्णानां निश्चितो मनुना। षोडशवर्षानन्तरं ब्राह्मणो गायत्रीमन्त्रजपं कर्तुमनह भवति। एवं द्वाविंशतिवर्षाणामनन्तरं क्षत्रियस्य, चतुर्विंशतिवर्षाणामनन्तरं वैश्यस्य गायत्रीजपाधिकारः […]

No of Downloads : 64 No of Views : Download PDF View