श्रीमद्रामायणे मुनीनां लोकानुग्रहः लोकहितैषित्वं परिशीलनम्

Dr. SK. Nagamastanvali

Guest Faculty

Dept. of Puranetihasa

National Sanskrit University

Tirupati

Cell: 9492606567

संस्कृतं नाम दैवीवाक् इतीयं भाषा प्रख्यातिं गता। भारतीयानां वैदिकानामपि सहस्राणां भाषाणामियं मातृस्थानीया विराजते। अस्याः वाङ्मयं समग्रेऽपि प्रपञ्चे प्रप्रथमाविर्भूतम्। अस्याः इदं वाङ्मयं वेदशास्त्र-इतिहास-पुराण-काव्यरूपेषु विलसत् प्राचीनतमं श्रेष्ठतममिति बहुभिर्बुधैः भारतीयैर्विदेशीयैश्च प्रस्तुतम्। अपरमिदं भारतीयार्थवाङ्मयं सर्वं संस्कृतवाङ्मयनाम्नैव व्यवह्रियते। इदं वाङ्मयं भारतीयानाम् अमूल्यः पैतृकनिधिरेव।


Posted

in

by

Tags:

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *