Effect of Play-Way Method on Selected Locomotor Abilities and Mathematical Abilities of Elementary School Children
Dr. MB. Palanikumar
International Journal of Recent Research and Applied Studies
Dr. MB. Palanikumar
Dr. MB. Palanikumar
Moromoke O. Adelayi and Oladele S. Ajayi Department of Physics, Federal University of Technology, Akure ABSTRACT: The use of radiographic procedures generates a number of benefits with an existing potential for radiation-induced injuries in patients. The risk is higher in the paediatric population as children are more radiosensitive than adults and have an increased life […]
SravanthiLathaMangalarapu, Robotic Process Automation (RPA) Developer Wipro Technologies Ltd, Gachibowli, India Siri Sriramoju, Student, S.R Edu Center, Warangal, India Abstract We are mindful that there is a rising requirement for agriculture because of the extreme expansion in the populace, which possesses both land regions and expands the interest in food products. In this paper, significant […]
Dr. K. Vidhya, Alumni, Department of Commerce, SSL, Vellore Institute of Technology (VIT), Vellore, Tamil Nadu, India. E-Mail ID: kulothunganvidhya375@gmail.com Dr. V. Selvam, Professor, Department of Commerce, SSL, Vellore Institute of Technology (VIT), Vellore, Tamil Nadu, India. E-Mail ID: veeransel@gmail.com The success of any organisation depends upon its employees. In sustaining the market share, every […]
Dr. Sk. Nagamastanvali Guest faculty Dept of puranetihasa National sanskrit university Tirupati Cell :9492606567 मूले भवं मूल्यमिति। मूलशब्दः “मूल रोहणे”1 इति धातोः निष्पन्नः। मनोः अपत्यानि मानवाः “तस्थापत्यम्”2 इति अण्प्रत्यये मानवः इति रूपं मानवस्य इमे धर्माः मानवीयाः इति विग्रहे “वृद्धाच्छः”3 इति छप्रत्ययः। प्रत्ययस्य ईयादेशे “मानवीय” इति रूपं भवति। मानवीयानि तानि मूल्यानि मानवीयमूल्यानि वेदोक्तानि एव पुराणेषु इतिहासेषु […]
Dr. Bandi Chaitanya Kumar Contract lecturer in Sankrit S.G.V Oriental College. Ph. No. – 9676113384 ब्रह्मचर्याश्रमे उपनयनं तदाश्रमप्रवेशहेतुस्त्रैवर्णिकानां भेदकं च भवति। ब्राह्मणस्य उपनयनकालस्तु गर्भाष्टमे वर्षे भवति। सप्तमवर्षसमाप्तेरनन्तरमष्टमे वर्षे प्रथममासद्वयप्रयत्नः कालः उपनयनयोग्य इत्यर्थः। प्रायशस्सप्तमे वर्षे एव जननादारभ्य ब्राह्मणस्योपनयनकाल:। यो ब्रह्मवर्चसकामस्योपनयनकालमङ्गीकृतवान्।1 उपनयनकालावधिरपि तत्तद् वर्णानां निश्चितो मनुना। षोडशवर्षानन्तरं ब्राह्मणो गायत्रीमन्त्रजपं कर्तुमनह भवति। एवं द्वाविंशतिवर्षाणामनन्तरं क्षत्रियस्य, चतुर्विंशतिवर्षाणामनन्तरं वैश्यस्य गायत्रीजपाधिकारः […]
Dr.T.Pavan kumar, Sanskrit Leturer, Sri Chaitanya Junior Collage, Tirupati अपौरुषेयो हि वेदः नित्यभारतीश्रृतिरूपःसर्वेषां धर्माणां सर्वेषां शास्त्राणामाधाररूपश्च। असौ तावत् सर्वेषामास्तिकानां परमप्रमाणभूतः। सकलसंस्कृतागम-दर्शन-पुराण-इतिहासादि वाङ्मयस्य अनाद्यनन्तरूपः।
Dr. SK. Nagamastanvali Guest Faculty Dept. of Puranetihasa National Sanskrit University Tirupati Cell: 9492606567 संस्कृतं नाम दैवीवाक् इतीयं भाषा प्रख्यातिं गता। भारतीयानां वैदिकानामपि सहस्राणां भाषाणामियं मातृस्थानीया विराजते। अस्याः वाङ्मयं समग्रेऽपि प्रपञ्चे प्रप्रथमाविर्भूतम्। अस्याः इदं वाङ्मयं वेदशास्त्र-इतिहास-पुराण-काव्यरूपेषु विलसत् प्राचीनतमं श्रेष्ठतममिति बहुभिर्बुधैः भारतीयैर्विदेशीयैश्च प्रस्तुतम्। अपरमिदं भारतीयार्थवाङ्मयं सर्वं संस्कृतवाङ्मयनाम्नैव व्यवह्रियते। इदं वाङ्मयं भारतीयानाम् अमूल्यः पैतृकनिधिरेव।
Mani Karnika Faculty Yogi Vemana University Kadapa, Andhra Pradesh INDIA ABSTRACT The al round development and progress of a nation wholly depends on the type of education that it provides for her people. Every Country will have her own educational policy for its effective implementation among her youth who will be the future leaders to […]